A 425-19 Laghujātaka
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 425/19
Title: Laghujātaka
Dimensions: 27 x 9.4 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 4/925
Remarks:
Reel No. A 425-19 Inventory No. 24798
Title Laghujātakasaṭika
Remarks the entire text holds the Naṣṭajātaka
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 27.2 x 9.5 cm
Folios 5
Lines per Folio 8–11
Foliation figures on the verso, in the upper left-hand margin under the abbreviation na. jāta. and in the lower right-hand margin under the word rāmaḥ
Place of Deposit NAK
Accession No. 4/925
Manuscript Features
Excerpts
«Beginning of the root text:»
gosiṃho jitumāṣṭamau kriyatule kanyāmṛgau cakramāt
svavargād daśakāṣṭasaptaviṣayaiḥ śeṣaḥ svasaṃkhyāguṇāḥ
(6) jivārāsphujidaiṃdavāḥ prathamavac cheṣā grahā saumyavad
rāśīnāṃ niyato vidhigrahayuto kāryyāś ca tadvad guṇāḥ 1(fol. 1v5–6)
«Beginning of the commentary:»
atha naṣṭajātakam āha |
tatrādāveva praśṇakāle (!) tātkālikalagnaṃ kṛtvā liptā (!) piṃḍīkṛtvā tatas tasya liptā piṃḍasya guṇakāravi(2)jñānam āha | praśnakāle vṛṣalagnagataṃ tatkālikaṃ (!) kṛtvā liptā piṃḍīkṛtya taddaśabhir guṇayet siṃhalagnaṃ ced daśabhir eva guṇa(3)yet mithunaṃ ced aṣṭabhiḥ vṛścikam apy aṣṭabhiḥ meṣalagnaṃ saptabhiḥ tulāpi saptabhiḥ kanyāpaṃcabhiḥ makaram api paṃcabhiḥ śeṣāḥ svasaṃkhyā(4)guṇā iti (fol. 1v1–4)
«End of the root text:»
sarvārddhacaturtheṃdriyarttu bhāgān
vyayād dharaṃty aśubhāḥ
saṃtorddhamatorddhavāmaṃ
balavān ekarkṣagavīkaḥ 5 (fol. 4v8)
«End of the commentary:»
aṣṭamaṃsthaḥ (!) saumyaḥ daśabhāgam apaha(5)rati saptamasthaḥ saumyaḥ dvādaśabhāgam apaharati vāmaṃ viparītaṃ dvādaśaikādaśadaśamanavamāṣṭamasaptameṣu yāvat || balavān ekarkṣageṣv eka iti yadi vahuṣu grahe(6)ṣu ekarāśigateṣu dvayor vā yo balavān || sa evaikaḥ svāyuṣo yathoktabhāgam apaharati nānyatheti grahasyāyurdāyaḥ pṛthak [[ekas tu]] yathoktabhāgam apahṛtyāvāptaṃ (7) dvitīyarāśeḥ prayātye śeṣaṃ grāhyaṃ (fol. 5r4–7)
Colophon
iti bhāgam (!) apaharaṇaprakāraḥ iti naṣṭajātakaḥ 1 śrī || śrī || śrī || śrī ||
śrīkṛṣṇāya namaḥ || 1
śubham (fol. 5r7)
Microfilm Details
Reel No. A 425/19
Date of Filming 02-10-1972
Exposures 8
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 10-10-2006
Bibliography